Текст песни ведическая мантра - Нарасимха кавача

Исполнитель
Название песни
Нарасимха кавача
Дата добавления
02.05.2018 | 01:21:26
Просмотров 92
0 чел. считают текст песни верным
0 чел. считают текст песни неверным

Для вашего ознакомления предоставлен текст песни ведическая мантра - Нарасимха кавача, а еще перевод песни с видео или клипом. Также вы можете прослушать песню онлайн

नृसिंह-कवचं वक्ष्ये
प्रह्लादेनोदितं पुरा
सर्व-रक्ष-करं पुन्यं
सर्वोपद्रव-नाशनम्
सर्व-सम्पत्-करं चैव
स्वर्ग-मोक्ष-प्रदायकम्
ध्यात्वा नृसिंहं देवेशं
हेम-सिंहासन-स्थितम्

विवृतास्यं त्रि-नयनं
zarad-indu-sama-prabham
लक्ष्म्यालिङ्गित-वामाङ्गम्
विभूतिभिर् उपाश्रितम्

चतुर्-भुजं कोमलाङ्गं
स्वर्ण-कुण्डल-शोभितम्
सरोज-शोबितोरस्कं
रत्न-केयूर-मुद्रितम्

तप्त-काञ्चन-सन्काशं
पीत-निर्मल-वाससम्
इन्द्रादि-सुर-मौलिष्ठः
स्फुरन् माणिक्य-दीप्तिभिः

विराजित-.-द्वन्द्वं
शङ्ख-चक्रादि-हेतिभिः
गरुत्मता च विनयात्
स्तूयमानं मुदान्वितम्

स्व-हृत्-कमल-सम्वासं
कृत्वा तु कवचं पथेत्
नृसिंहो मे शिरः पातु
लोक-रक्षार्थ-सम्भवः

सर्वगो ‘पि स्तम्भ-वासः
फलं मे रक्षतु ध्वनिम्
नृसिंहो मे दृशौ पातु
सोम-सूर्याग्नि-लोचनः

स्मृतं मे पातु नृहरिः
मुनि-वार्य-स्तुति-प्रियः
नासं मे सिंह-नाशस् तु
मुखं लक्ष्मी-मुख-प्रियः

सर्व-विद्याधिपः पातु
नृसिंहो रसनं मम
वक्त्रं पात्व् इन्दु-वदनं
सदा प्रह्लाद-वन्दितः

नृसिंहः पातु मे कण्ठं
स्कन्धौ भू-भृद् अनन्त-कृत्
दिव्यास्त्र-शोभित-भुजः
नृसिंहः पातु मे भुजौ

karau me deva-varado
नृसिंहः पातु सर्वतः
हृदयं योगि-साध्यश् च
निवासं पातु मे हरिः

मध्यं पातु हिरण्याक्ष-
वक्षः-कुक्षि-विदारणः
नाभिं मे पातु नृहरिः
स्व-नाभि-ब्रह्म-संस्तुतः

ब्रह्माण्ड-कोटयः कट्यां
यस्यासौ पातु मे कटिम्
गुह्यं मे पातु गुह्यानां
मन्त्रानां गुह्य-रूप-दृक्

ऊरू मनोभवः पातु
जानुनी नर-रूप-दृक्
जङ्घे पातु धरा-भर-
हर्ता यो ‘सौ नृ-केशरी

सुर-राज्य-प्रदः पातु
पादौ मे नृहरीश्वरः
सहस्र-शीर्षा-पुरुषः
पातु मे सर्वशस् तनुम्

मनोग्रः पूर्वतः पातु
महा-वीराग्रजो ‘ग्नितः
महा-विष्णुर् दक्षिणे तु
महा-ज्वलस् तु नैरृतः

पश्चिमे पातु सर्वेशो
दिशि मे सर्वतोमुखः
नृसिंहः पातु वायव्यां
सौम्यां भूषण-विग्रहः

ईशान्यां पातु भद्रो मे
सर्व-मङ्गल-दायकः
संसार-भयतः पातु
मृत्योर् मृत्युर् नृ-केशरी

इदं नृसिंह-कवचं
प्रह्लाद-मुख-मण्डितम्
भक्तिमान् यः पथेनैत्यं
सर्व-पापैः प्रमुच्यते

पुत्रवान् धनवान् लोके
दीर्घायुर् उपजायते
यं यं कामयते कामं
तं तं प्राप्नोत्य् असंशयम्

सर्वत्र जयम् आप्नोति
सर्वत्र विजयी भवेत्
भूम्य् अन्तरीक्ष-दिव्यानां
ग्रहानां विनिवारणम्

वृश्चिकोरग-सम्भूत-
विषापहरणं परम्
ब्रह्म-राक्षस-यक्षाणां
दूरोत्सारण-कारणम्

भुजे वा तल-पात्रे वा
कवचं लिखितं शुभम्
कर-मूले धृतं येन
सिध्येयुः कर्म-सिद्धयः

देवासुर-मनुष्येषु
स्वं स्वम् एव जयं लभेत्
एक-सन्ध्यं त्रि-सन्ध्यं वा
यः पठेन् नियतो नरः

सर्व-मङ्गल-मङ्गल्यं
भुक्तिं मुक्तिं च विन्दति
द्वा-त्रिंशति-सहस्राणि
पथेत् शुद्धात्मनां नृणाम्

कवचस्यास्य मन्त्रस्य
मन्त्र-सिद्धिः प्रजायते
अनेन मन्त्र-राजेन
कृत्वा भस्माभिर् मन्त्रानाम्

तिलकं विन्यसेद् यस् तु
तस्य ग्रह-भयं हरेत्
त्रि-वारं जपमानस् तु
दत्तं वार्याभिमन्त्र्य च

प्रसयेद् यो नरो मन्त्रं
नृसिंह-ध्यानम् आचरेत्
तस्य रोगः प्रणश्यन्ति
ये च स्युः कुक्षि-सम्भवाः

गर्जन्तं गार्जयन्तं निज-भुज-पतलं स्फोटयन्तं हतन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तम् क्षिपन्तम्
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं पूर्णयन्तं कर-निकर-शतैर् दिव्य-सिंहं नमामि

इति श्री-ब्रह्माण्ड-पुराणे प्रह्लादोक्तं श्री-नृसिंह-कवचं सम्पूर्णम्
नृसिंह-कवचं वक्ष्ये
प्रह्लादेनोदितं पुरा
сарва-ракСа-караМ पुन्यं
Srwopdrav-Nashnm
сарва-сампат-караим-кайва
Небо, спасение Pradaikm
ध्यात्वा नृसिंहं देवेशं
Хем-трон-Sthitm

विवृतास्यं त्रि-नयनं
Осень-Инд-Sama-PRBM
Lcshmyaliggit-Wamaggm
विभूतिभिर् उपाश्रितम्

चतुर्-भुजं कोमलग्गं
Golden Helix-Sobhitm
Saroj-Sobitorskan
Драгоценные камни-браслет-Mudraitm

Горячая Kajchn-Snkashn
Пита-чистых Wassm
Indradi-сура-Mulisht ः
Смуран маникйя-दीप्तिभिः

विराजित -.- द्वन्द्वं
Sgrk-Ckradi-Hetibhi ः
गरुत्मत च विनयात्
स्तूयमानं मुदान्वितम्

Self-Хрит-гусеница-Smwasn
कृत्वा तु कवचं पथेत्
नृसिंहो मे शिरः पातु
Государственно-эскорт-षम्ब्व् ः

сарваго 'пи-стамбха-васа
фалем мне ракСату дхавами
नृसिंहो मे दृशौ पातु
Пн-Suryagni-Lochna

स्मृतं मे पातु नृहरिः
Муни-Осторожная похвала Priy ः
नासं मे सिंह-नाशस् तु
मुखं लक्ष्मी-मुख-प्रियः

сарва-видьядипахах पातु
नृसिंहो रसनं мама
वक्त्रं पात्व् इन्दु-वदनं
सदा प्रह्लाद-वन्दितः

नृसिंहः पातु मे कण्ठं
स्कन्धौ भू-भृद् अनन्त-कृत्
Diwyastr-Shobhit-Бхуджа ः
नृसिंहः पातु मे भुजौ

karau me deva-varado
नृसिंहः पातु सर्वतः
हृदयं योगि-साध्यश् च
निवासं पातु मे हरिः

मध्यं पातु हिरण्याक्ष-
Vksh ः- стигма-Vidarn ः
नाभिं मे पातु नृहरिः
Self-пупа Брахма-Snstuta

брахманда-котайя каТяМ
यस्यासौ पातु मे कटिम्
ङुह्यं मे पातु गुह्यानां
मन्त्रानम् गुह्य-rUPa-दृक्

Уру मनोभवः पातु
जनु नर-rUPa-दृक्
जङ्घे पातु धरा-भर-
हर्ता यो ऽसौ नृ-केशरी

Сура-раджья-прадаха
пада меня नृहरीश्वरः
Mille-Shirsha-мужчина:
мои друзья

मनोग्रः पूर्वतः पातु
महा-वीराग्रजो ऽग्नितः
महा-विष्णुर् दक्षिणे तु
महा-ज्वलस् तु नैरृतः

पज्चिमे पातु सर्वेशो
दिशि मे सर्वतोमुखः
नृसिंहः पातु वायव्यां
सौम्यम् भूषण-विग्रहः

Иджавйам паду меня
All-Mggl-Dayk
संसार-भयतः पातु
मृत्योर् मृत्युर् नृ-केशरी

इदं नृसिंह-कवचं
Прахлад-дом-Mnditm
भक्तिमान् यः पथेनैत्यं
सर्व-पापैः прамуциат

поставить будильник
दीर्घायुर् उपजायते
Ваше обещание
таам таам прАпноты асаМзаям

сарватра джайам апноти
сарватра виджайи бхавет
भूम्य् अन्तरीक्ष-दिव्यानां
ग्रहानां विनिवारणम्

Vrishcikorg-Sambhut-
विषापहरणं परम्
брахма-рак саша-якСанам
Durotsarn-Karnm

भुजे वा तल-पात्रे वा
कवचं लिखितं शुभम्
कर-मुले धृतं येन
сидйийу х карма-сиддхайя

Dewasur-Mnushyesu
स्वं स्वम् एव जयं लभेत्
e-sandhyaam tri-sandhya v v
यः पहेन् नियतो नरः

All-Mggl-Mgglyn
bhuktim mukti m ca vindati
DWA-Trinshti-Shsrani
पथेत् शुद्ध्त्मनम् नृणाम्

कवचस्यास्य मन्त्रस्य
мантра-сиддхих праджаят
अनेन मन्त्र-राजेन
कृत्वा भस्माभिर् मन्त्रानाम्

तिलकं विन्यसेद् यस् तु
Таси-граха-бхайя м-харет
त्रि-वारं जपमानस् तु
दत्तं वार्याभिमन्त्र्य च

प्रसयेद् यो नरो मन्त्रं
नृसिंह-ध्यानम् आचरेत्
तस्य रोगः प्र नश्यन्ति
ये च स्यः कुक्षि-सम्भवः

гараж мантрический жемчуг аанга-пахатам шха-таянта-М шляпа
रूप्यन्तं तापयन्तं दिवि बिधि क्षेपयन्तम् क्षिपन्तम्
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
Викаданта М

इति श्री-ब्रह्मन्द-पुराणे प्रह्लादोक्तं श्री-नृसिंह-कवचं सम्पूर्णम्
Опрос: Верный ли текст песни? Да Нет