Текст песни Anuradha Paudwal - Бхагавадгита на санскрите

Исполнитель
Название песни
Бхагавадгита на санскрите
Дата добавления
06.03.2018 | 16:20:05
Просмотров 53
0 чел. считают текст песни верным
0 чел. считают текст песни неверным

Для вашего ознакомления предоставлен текст песни Anuradha Paudwal - Бхагавадгита на санскрите, а еще перевод песни с видео или клипом. Также вы можете прослушать песню онлайн

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya || (1.01)

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṃgamya rājā vacanamabravīt || (1.02)

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || (1.03)

atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || (1.04)

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ || (1.05)

yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06)

asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama |
nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07)

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08)

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09)

aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10)

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11)

tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12)

tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ |
sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13)

tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14)

pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15)

anaṃtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16)

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17)

drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18)

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19)

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ || (1.20)

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |

senayorubhayormadhye rathaṃ sthāpaya me'cyuta || (1.21)

yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || (1.22)

yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23)

evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || (1.24)

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || (1.25)

tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān |
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26)

śvaśurānsuhṛdaścaiva senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27)

kṛpayā parayāviṣṭo viṣīdannidamabravīt |

dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28)

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || (1.29)

gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30)

nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31)

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32)

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33)

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34)

etānna hantumicchāmi ghnato'pi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35)

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36)

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37)

yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38)

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39)

kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40)

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41)

saṃkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42)

doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43)

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma || (1.44)

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45)

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46)

evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47)
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
mamaakāḥ pāṇḍavāścaiva kimakurvata saṃjaya || (1:01)
 
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṃgamya побежал vacanamabravukt || (1:02)
 
paśyaitaṃ pāṇḍuputranṇāmācārya mahatī kamūm |
vyūḍhāṃ drupadaputreṇa tavava śiṣyeṇa dhīmāta || (1:03)
 
рядом с берегом Махьюах бхимджамасама-юдхи |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || (1,04)
 
dhṛṣṭaketuścekitaranaḥ kasśirajaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ || (1:05)
 
yudhāmanyuść vikrānta uttamaujāść vyryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || (1:06)
 
вы лучше, чем вы, viṣiṣṭā ye tānnibodha dvij 'ottama |
naya mama sainyasya saṃjñ 'ārthaṃ tānbravīmī te || (1,07)
 
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
aśvatthāma vikaraṇaśca saumadattir jayadrathaḥ || (1:08)
 
anye ca bahavaḥ šārame madarthe tyaktajīvitalḥ |
nṇāsśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1,09)
 
aparyatta tadasmagaṃ balaṃ bhīṣm 'ābhirakṣitam |
paryaptaḥ tvidameteṣāṃ balaṃ bhīm 'ābhirakṣitam || (1.10)
 
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11)
 
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pimentmahaḥ |
siṃhanādaṃ vinady 'occaiḥ śańkhaṃ dadhmau pratāpavān || (1.12)
 
tataḥ šanhhāśca bheryaśca paṇav 'ānakagomukhāḥ |
sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13)
 
tataḥ śvetairhayairyukte mahati syandane sthitau |
madhavaḥ pāṇḍavaś c'aiva divyau šankhau pradaghmatuḥ || (1.14)
 
pāccajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśankhaṃ bhīmakarmā vṛkodaraḥ || (1,15)
 
anaṃtavijayaṃ rääa kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16)
 
kāśyaśca parameṣvāsaḥ šikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparajitaḥ || (1,17)
 
drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śańkhāndadhmuḥ pṛthakpṛthak || (1,18)
 
sa ghoṣo dhāraarāṣṭṛṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛtivīṃ caiva tumulo vyanunādayan || (1,19)
 
atha vyavasthitāndṛṣṭvā dhāraarāṣṭrān kapidhvajaḥ |
правша śastraaṃpāte dhanurudyamya pāṇḍavaḥ || (1.20)
 
hṛṣīkeśa tada vākyamidāmaha mahipat |
 
senayorubhayormadhye rathaṃ sthāpaya me'cyuta || (1,21)
 
yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || (1,22)
 
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1,23)
 
evamukto hṛṣīkeśo guḍākesena bhārata |
senayorubhayormadhye sthapayitva rathottamam || (1,24)
 
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
увача партха paśyaitānsamavetānkurūniti || (1,25)
 
Татры |
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃs
Опрос: Верный ли текст песни? Да Нет