Текст песни Мантра - ом гате гате парагате парасамгате бодхи сваха

Исполнитель
Название песни
ом гате гате парагате парасамгате бодхи сваха
Дата добавления
09.07.2018 | 20:20:12
Просмотров 272
0 чел. считают текст песни верным
0 чел. считают текст песни неверным

Для вашего ознакомления предоставлен текст песни Мантра - ом гате гате парагате парасамгате бодхи сваха, а еще перевод песни с видео или клипом. Также вы можете прослушать песню онлайн

Кто круче?

или
Pajñāpāramita-hṛdayam sūtram
panca-skandhās tāṃś ca svābhava śūnyān paśyati sma.
rūpaṃ śūnyatā śūnyataiva rūpaṃ,
rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ,
yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ;

evam vedanā saṃjñā saṃskāra vijñānani ca śūnyatā .

evam śāriputra sarva-dharmāḥ śūnyatā-lakṣanā,

anutpannā aniruddhā, amalā viamalā, anūnā asampūrṇāḥ.
tasmāc chāriputra śūnyatayāṃ

na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam.
na cakṣur na śrotram na ghrānam na jihvā na kāya na mano,
na rūpam na śabdo na gandho na raso na spraṣṭavyam na dharmāh.
na cakṣūr-dhātur yāvan na manodhatur na dharma-dhātuḥ na manovijñāna-dhātuḥ.

na avidyā na avidyā na kṣayo
yāvan na jarā-maraṇam na jarā-maraṇa-kṣayaḥ.

na duhkha-samudaya-nirodha-margā.

Na jñānam, na prāptir na-aprāptiḥ.

tasmāc chāriputra aprāptitvena

bodhisattvanam prajñāparamitām āśritya viharati cittāvaraṇaḥ.

cittāvaraṇa-nāstitvād
atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ.

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām
āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ.
tasmāj jñātavyaḥ
prajñāpāramitā mahā-mantro mahā-vidyā mantro
«nuttara-mantro» samasama-mantraḥ,
sarva duḥkha prasamanaḥ, satyam amithyatāt.

prajñāpāramitāyām ukto mantraḥ. tadyathā:

gate gate pāragate pārasaṃgate bodhi svāhā
Pajñāpāramita-hṛdayam sūtram
Панча-скандшас тава савабхава śūnyān paśyati sma
rūpaṃ śūnyatā śūnyataiva rūpaṃ,
Не переводите его в pythag rūpaā,
yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ;

evam vedanā saṃjñā saṃskāra vijñānani ca śūnyatā

evam śāriputra sarva-dharmāḥ śūnyatā-lakṣanā,

Anutpannā aniruddhā, amalā viamalā, anūnā asampūrṇāḥ.
tasmāk chāriputra śūnyatayāṃ

Не переводите его в особую форму saṃjakāra na vijñānam.
Нет cakuur na śrotram na ghrānam na jihvā na kāya na mano,
Не забудьте перевести его таким образом, который не относится к вам.
Нет cakuur-dhātur yāvan na manodhatur na dharma-dhātuḥ na manovijñāna-dhātuḥ.

ты не хочешь уходить
зевать на джара-мараамам на джара-мараша-каяйе

na duhhha-samudaya-nirodha-marga

Na jāānam, na prāptir na-aprāptiḥ

Tsmāc Cāriputra Aprāptitven

bodhisattvaan prajñāparamitām śśritya viharati cittāvaraṇaḥ

Cittāwaraṇa-Nāstitvādi
atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ

Трядва-Вьяваштитаб Сарв-бхаш праджняпарамит
āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ
tasmāj jñātavya
До начала акции махатмы
«Нуттара-мантро» самасама-мантра,
сарва дудхх прасаманах, сатьям амитиатат

prajñāpāramitāyām ukto mantraḥ Tdythā:

Шлюз к разметке страницы
Опрос: Верный ли текст песни? Да Нет